बिल्वाष्टकम् – Bilwashtakam in Hindi lyrics

बिल्वाष्टकम्

 

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् ॥ 1 ॥

 

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।

तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ 2 ॥

 

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥

 

सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।

यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥

 

दन्तिकोटि सहस्रेषु अश्वमेध शतानि च ।

कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥

 

एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् ।

महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥

 

काशीक्षेत्रे निवासं च कालभैरव दर्शनम् ।

गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥

 

उमया सह देवेशं वाहनं नन्दिशङ्करम् ।

मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥

 

इति श्री बिल्वाष्टकम् ॥

 

—————-

 

विकल्प सङ्कर्पण

 

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥

 

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।

तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥

 

कोटि कन्या महादानं तिलपर्वत कोटयः ।

काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥

 

काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।

प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥

 

इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।

नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥

 

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा ।

तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥

 

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् ।

कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥

 

उमया सहदेवेश नन्दि वाहनमेव च ।

भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥

 

सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।

यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥

 

दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च ।

कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥

 

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।

अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥

 

सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ।

अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥

 

अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।

अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥

 

बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।

शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥

 

 

Leave a Comment